Sunday, May 05, 2019

Quick notes: Smoking gun | Uighur camps...

  • Huawei Smoking Gun: Vodafone found hidden backdoors in Huawei equipment. . . . . . The African Union installed Huawei servers in its headquarters, in Addis Ababa, only to discover that those servers had been sending sensitive data back to China every evening. . . . . . . 5G trumps weather in spectrum debate


  • Uighur 'concentration camps': China has made criminal many aspects of religious practice and culture in Xinjiang, including punishment for teaching Muslim texts to children and bans on parents giving their children Uighur names, U.S. officials have said.


  • Break up Facebook:


  • MNCs decimate local businesses: The aggressive push by Silicon Valley companies and Chinese firms to win India, one of the last great growth markets, has decimated many local businesses in recent years. With each passing day, Amazon is closing in on Walmart-owned Flipkart’s lead on the e-commerce space. Uber is fighting with Ola for the tentpole position of the ride-hailing market, and Google and Facebook dominate the ads business, to name a few. But a handful of companies in India have not only survived the growing competition, they have built businesses that are positively thriving.



  • ॥ श्रीरामचन्द्राष्टकम् ॥:


  • ॐ चिदाकारो धाता परमसुखदः पावनतनुर्-
    मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता ।
    सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरू
    रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ १॥
    
    मुकुन्दो गोविन्दो जनकतनयालालितपदः
    पदं प्राप्ता यस्याधमकुलभवा चापि शबरी ।
    गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा
    रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ २॥
    
    धराधीशोऽधीशः सुरनरवराणां रघुपतिः
    किरीटी केयूरी कनककपिशः शोभितवपुः ।
    समासीनः पीठे रविशतनिभे शान्तमनसो
    रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ३॥
    
    वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो
    ललाटे काश्मीरो रुचिरगतिभङ्गः शशिमुखः ।
    नराकारो रामो यतिपतिनुतः संसृतिहरो
    रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ४॥
    
    विरूपाक्षः काश्यामुपदिशति यन्नाम शिवदं
    सहस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै ।
    स्वलोके गायन्तीश्वरविधिमुखा यस्य चरितं
    रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ५॥
    
    परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः
    परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः ।
    अहल्याशापघ्नः शरकरऋजुःकौशिकसखो
    रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ६॥
    
    हृषीकेशः शौरिर्धरणिधरशायी मधुरिपुर्-
    उपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसा ।
    बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो
    रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ७॥
    
    कविः सौमित्रीड्यः कपटमृगघाती वनचरो
    रणश्लाघी दान्तो धरणिभरहर्ता सुरनुतः ।
    अमानी मानज्ञो निखिलजनपूज्यो हृदिशयो
    रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ८॥
    


No comments: